B 65-20 Jīvamuktiviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/20
Title: Jīvamuktiviveka
Dimensions: 24 x 12.5 cm x 140 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5747
Remarks:


Reel No. B 65-20 Inventory No. 27492

Title Jīvanmuktiviveka

Remarks

Author Vidyāraṇya

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 11–14 and 25

Size 24.0 x 12.5 cm

Folios 135

Lines per Folio 8–9

Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso

Illustrations

Scribe Devanārāyaṇa

Date of Copying SAM 1849

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/5747

Manuscript Features

Jīvanmuktiviveka (!) vidyāraṇyakṛtaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yasya niśvasitaṃ vedā māyayā yo[ʼ]khilaṃ jagat,

nirmmame tam ahaṃ vaṃde vidyātīrthaṃ maheśvaraṃ ||

vakṣe (!) vividiṣānyāsaṃ vidvannyāsaṃ ca bhedataḥ

hetū videhamukteś ca jīvanmukteś ca tau kramāt || 2 ||

saṃnyāsahetur vairāgyaṃ yadahar virajet tadā

pravrajed iti vedoktes tadbhedas tu purāṇataḥ || 3 ||

viraktir dvividhā proktā tīvrā tīvraratareti ca

satyām eva tu tīvrāyāṃ nyased yogī kuṭīcarke(!) || 4 || (fol. 1v1–4)

End

yogī paramahaṃsaḥ sa kṛtakṛtyo bhavatīti tathā ca smaryate jñānāṃṛtena tṛptasya kṛtakṛtyasya yogiḥ(!) nevāsti (!) kiṃcit karttavyam asti cen na sa tattvavit

jīvanmuktavivekena baṃdhaṃ hārdaṃ nivārayan

pumartham akhilaṃ deyād vidyātīrthamahēśvaraḥ (fol. 140r5–8)

Colophon

iti jīvanmuktivivekaḥ śubham astu sarvvajagatāṃ śrīrāmāya namaḥ || || || ||

saṃvat 1849 sāla caitra vadi 6 saṃpūrṇa(!) dina (!) ||

yadṛṣṭaṃ puṣṭakaṃ caiva tādṛṣṭaṃ …

śubham astu || likhitaṃ devanārāyaṇa (!) ||… (fol. 140r8–40v4)

Microfilm Details

Reel No. B 65/20

Date of Filming none

Exposures 142

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 34v–35r, 61v–62r and 100v–101r

Catalogued by BK

Date 08-11-2007

Bibliography