B 65-20 Jīvamuktiviveka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 65/20
Title: Jīvamuktiviveka
Dimensions: 24 x 12.5 cm x 140 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5747
Remarks:
Reel No. B 65-20 Inventory No. 27492
Title Jīvanmuktiviveka
Remarks
Author Vidyāraṇya
Subject Vedānta
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios: 11–14 and 25
Size 24.0 x 12.5 cm
Folios 135
Lines per Folio 8–9
Foliation figures in the lower right-hand margin under the word rāmaḥ of the verso
Illustrations
Scribe Devanārāyaṇa
Date of Copying SAM 1849
Owner / Deliverer
Place of Deposit NAK
Accession No. 5/5747
Manuscript Features
Jīvanmuktiviveka (!) vidyāraṇyakṛtaḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yasya niśvasitaṃ vedā māyayā yo[ʼ]khilaṃ jagat,
nirmmame tam ahaṃ vaṃde vidyātīrthaṃ maheśvaraṃ ||
vakṣe (!) vividiṣānyāsaṃ vidvannyāsaṃ ca bhedataḥ
hetū videhamukteś ca jīvanmukteś ca tau kramāt || 2 ||
saṃnyāsahetur vairāgyaṃ yadahar virajet tadā
pravrajed iti vedoktes tadbhedas tu purāṇataḥ || 3 ||
viraktir dvividhā proktā tīvrā tīvraratareti ca
satyām eva tu tīvrāyāṃ nyased yogī kuṭīcarke(!) || 4 || (fol. 1v1–4)
End
yogī paramahaṃsaḥ sa kṛtakṛtyo bhavatīti tathā ca smaryate jñānāṃṛtena tṛptasya kṛtakṛtyasya yogiḥ(!) nevāsti (!) kiṃcit karttavyam asti cen na sa tattvavit
jīvanmuktavivekena baṃdhaṃ hārdaṃ nivārayan
pumartham akhilaṃ deyād vidyātīrthamahēśvaraḥ (fol. 140r5–8)
Colophon
iti jīvanmuktivivekaḥ śubham astu sarvvajagatāṃ śrīrāmāya namaḥ || || || ||
saṃvat 1849 sāla caitra vadi 6 saṃpūrṇa(!) dina (!) ||
yadṛṣṭaṃ puṣṭakaṃ caiva tādṛṣṭaṃ …
śubham astu || likhitaṃ devanārāyaṇa (!) ||… (fol. 140r8–40v4)
Microfilm Details
Reel No. B 65/20
Date of Filming none
Exposures 142
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 34v–35r, 61v–62r and 100v–101r
Catalogued by BK
Date 08-11-2007
Bibliography